Declension table of bhavabhūti

Deva

MasculineSingularDualPlural
Nominativebhavabhūtiḥ bhavabhūtī bhavabhūtayaḥ
Vocativebhavabhūte bhavabhūtī bhavabhūtayaḥ
Accusativebhavabhūtim bhavabhūtī bhavabhūtīn
Instrumentalbhavabhūtinā bhavabhūtibhyām bhavabhūtibhiḥ
Dativebhavabhūtaye bhavabhūtibhyām bhavabhūtibhyaḥ
Ablativebhavabhūteḥ bhavabhūtibhyām bhavabhūtibhyaḥ
Genitivebhavabhūteḥ bhavabhūtyoḥ bhavabhūtīnām
Locativebhavabhūtau bhavabhūtyoḥ bhavabhūtiṣu

Compound bhavabhūti -

Adverb -bhavabhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria