Declension table of bhavabhūti

Deva

FeminineSingularDualPlural
Nominativebhavabhūtiḥ bhavabhūtī bhavabhūtayaḥ
Vocativebhavabhūte bhavabhūtī bhavabhūtayaḥ
Accusativebhavabhūtim bhavabhūtī bhavabhūtīḥ
Instrumentalbhavabhūtyā bhavabhūtibhyām bhavabhūtibhiḥ
Dativebhavabhūtyai bhavabhūtaye bhavabhūtibhyām bhavabhūtibhyaḥ
Ablativebhavabhūtyāḥ bhavabhūteḥ bhavabhūtibhyām bhavabhūtibhyaḥ
Genitivebhavabhūtyāḥ bhavabhūteḥ bhavabhūtyoḥ bhavabhūtīnām
Locativebhavabhūtyām bhavabhūtau bhavabhūtyoḥ bhavabhūtiṣu

Compound bhavabhūti -

Adverb -bhavabhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria