Declension table of ?bhavabhūtā

Deva

FeminineSingularDualPlural
Nominativebhavabhūtā bhavabhūte bhavabhūtāḥ
Vocativebhavabhūte bhavabhūte bhavabhūtāḥ
Accusativebhavabhūtām bhavabhūte bhavabhūtāḥ
Instrumentalbhavabhūtayā bhavabhūtābhyām bhavabhūtābhiḥ
Dativebhavabhūtāyai bhavabhūtābhyām bhavabhūtābhyaḥ
Ablativebhavabhūtāyāḥ bhavabhūtābhyām bhavabhūtābhyaḥ
Genitivebhavabhūtāyāḥ bhavabhūtayoḥ bhavabhūtānām
Locativebhavabhūtāyām bhavabhūtayoḥ bhavabhūtāsu

Adverb -bhavabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria