Declension table of ?bhavabhūta

Deva

MasculineSingularDualPlural
Nominativebhavabhūtaḥ bhavabhūtau bhavabhūtāḥ
Vocativebhavabhūta bhavabhūtau bhavabhūtāḥ
Accusativebhavabhūtam bhavabhūtau bhavabhūtān
Instrumentalbhavabhūtena bhavabhūtābhyām bhavabhūtaiḥ bhavabhūtebhiḥ
Dativebhavabhūtāya bhavabhūtābhyām bhavabhūtebhyaḥ
Ablativebhavabhūtāt bhavabhūtābhyām bhavabhūtebhyaḥ
Genitivebhavabhūtasya bhavabhūtayoḥ bhavabhūtānām
Locativebhavabhūte bhavabhūtayoḥ bhavabhūteṣu

Compound bhavabhūta -

Adverb -bhavabhūtam -bhavabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria