Declension table of ?bhavabhīru

Deva

NeuterSingularDualPlural
Nominativebhavabhīru bhavabhīruṇī bhavabhīrūṇi
Vocativebhavabhīru bhavabhīruṇī bhavabhīrūṇi
Accusativebhavabhīru bhavabhīruṇī bhavabhīrūṇi
Instrumentalbhavabhīruṇā bhavabhīrubhyām bhavabhīrubhiḥ
Dativebhavabhīruṇe bhavabhīrubhyām bhavabhīrubhyaḥ
Ablativebhavabhīruṇaḥ bhavabhīrubhyām bhavabhīrubhyaḥ
Genitivebhavabhīruṇaḥ bhavabhīruṇoḥ bhavabhīrūṇām
Locativebhavabhīruṇi bhavabhīruṇoḥ bhavabhīruṣu

Compound bhavabhīru -

Adverb -bhavabhīru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria