Declension table of ?bhavabhīru

Deva

MasculineSingularDualPlural
Nominativebhavabhīruḥ bhavabhīrū bhavabhīravaḥ
Vocativebhavabhīro bhavabhīrū bhavabhīravaḥ
Accusativebhavabhīrum bhavabhīrū bhavabhīrūn
Instrumentalbhavabhīruṇā bhavabhīrubhyām bhavabhīrubhiḥ
Dativebhavabhīrave bhavabhīrubhyām bhavabhīrubhyaḥ
Ablativebhavabhīroḥ bhavabhīrubhyām bhavabhīrubhyaḥ
Genitivebhavabhīroḥ bhavabhīrvoḥ bhavabhīrūṇām
Locativebhavabhīrau bhavabhīrvoḥ bhavabhīruṣu

Compound bhavabhīru -

Adverb -bhavabhīru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria