Declension table of ?bhavabhāvana

Deva

NeuterSingularDualPlural
Nominativebhavabhāvanam bhavabhāvane bhavabhāvanāni
Vocativebhavabhāvana bhavabhāvane bhavabhāvanāni
Accusativebhavabhāvanam bhavabhāvane bhavabhāvanāni
Instrumentalbhavabhāvanena bhavabhāvanābhyām bhavabhāvanaiḥ
Dativebhavabhāvanāya bhavabhāvanābhyām bhavabhāvanebhyaḥ
Ablativebhavabhāvanāt bhavabhāvanābhyām bhavabhāvanebhyaḥ
Genitivebhavabhāvanasya bhavabhāvanayoḥ bhavabhāvanānām
Locativebhavabhāvane bhavabhāvanayoḥ bhavabhāvaneṣu

Compound bhavabhāvana -

Adverb -bhavabhāvanam -bhavabhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria