Declension table of ?bhavabhāvana

Deva

MasculineSingularDualPlural
Nominativebhavabhāvanaḥ bhavabhāvanau bhavabhāvanāḥ
Vocativebhavabhāvana bhavabhāvanau bhavabhāvanāḥ
Accusativebhavabhāvanam bhavabhāvanau bhavabhāvanān
Instrumentalbhavabhāvanena bhavabhāvanābhyām bhavabhāvanaiḥ bhavabhāvanebhiḥ
Dativebhavabhāvanāya bhavabhāvanābhyām bhavabhāvanebhyaḥ
Ablativebhavabhāvanāt bhavabhāvanābhyām bhavabhāvanebhyaḥ
Genitivebhavabhāvanasya bhavabhāvanayoḥ bhavabhāvanānām
Locativebhavabhāvane bhavabhāvanayoḥ bhavabhāvaneṣu

Compound bhavabhāvana -

Adverb -bhavabhāvanam -bhavabhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria