Declension table of ?bhavabhāj

Deva

MasculineSingularDualPlural
Nominativebhavabhāk bhavabhājau bhavabhājaḥ
Vocativebhavabhāk bhavabhājau bhavabhājaḥ
Accusativebhavabhājam bhavabhājau bhavabhājaḥ
Instrumentalbhavabhājā bhavabhāgbhyām bhavabhāgbhiḥ
Dativebhavabhāje bhavabhāgbhyām bhavabhāgbhyaḥ
Ablativebhavabhājaḥ bhavabhāgbhyām bhavabhāgbhyaḥ
Genitivebhavabhājaḥ bhavabhājoḥ bhavabhājām
Locativebhavabhāji bhavabhājoḥ bhavabhākṣu

Compound bhavabhāk -

Adverb -bhavabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria