Declension table of ?bhavātigā

Deva

FeminineSingularDualPlural
Nominativebhavātigā bhavātige bhavātigāḥ
Vocativebhavātige bhavātige bhavātigāḥ
Accusativebhavātigām bhavātige bhavātigāḥ
Instrumentalbhavātigayā bhavātigābhyām bhavātigābhiḥ
Dativebhavātigāyai bhavātigābhyām bhavātigābhyaḥ
Ablativebhavātigāyāḥ bhavātigābhyām bhavātigābhyaḥ
Genitivebhavātigāyāḥ bhavātigayoḥ bhavātigānām
Locativebhavātigāyām bhavātigayoḥ bhavātigāsu

Adverb -bhavātigam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria