Declension table of ?bhavāraṇya

Deva

NeuterSingularDualPlural
Nominativebhavāraṇyam bhavāraṇye bhavāraṇyāni
Vocativebhavāraṇya bhavāraṇye bhavāraṇyāni
Accusativebhavāraṇyam bhavāraṇye bhavāraṇyāni
Instrumentalbhavāraṇyena bhavāraṇyābhyām bhavāraṇyaiḥ
Dativebhavāraṇyāya bhavāraṇyābhyām bhavāraṇyebhyaḥ
Ablativebhavāraṇyāt bhavāraṇyābhyām bhavāraṇyebhyaḥ
Genitivebhavāraṇyasya bhavāraṇyayoḥ bhavāraṇyānām
Locativebhavāraṇye bhavāraṇyayoḥ bhavāraṇyeṣu

Compound bhavāraṇya -

Adverb -bhavāraṇyam -bhavāraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria