Declension table of ?bhavānyaṣṭaka

Deva

NeuterSingularDualPlural
Nominativebhavānyaṣṭakam bhavānyaṣṭake bhavānyaṣṭakāni
Vocativebhavānyaṣṭaka bhavānyaṣṭake bhavānyaṣṭakāni
Accusativebhavānyaṣṭakam bhavānyaṣṭake bhavānyaṣṭakāni
Instrumentalbhavānyaṣṭakena bhavānyaṣṭakābhyām bhavānyaṣṭakaiḥ
Dativebhavānyaṣṭakāya bhavānyaṣṭakābhyām bhavānyaṣṭakebhyaḥ
Ablativebhavānyaṣṭakāt bhavānyaṣṭakābhyām bhavānyaṣṭakebhyaḥ
Genitivebhavānyaṣṭakasya bhavānyaṣṭakayoḥ bhavānyaṣṭakānām
Locativebhavānyaṣṭake bhavānyaṣṭakayoḥ bhavānyaṣṭakeṣu

Compound bhavānyaṣṭaka -

Adverb -bhavānyaṣṭakam -bhavānyaṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria