Declension table of ?bhavāntaraprāptimat

Deva

NeuterSingularDualPlural
Nominativebhavāntaraprāptimat bhavāntaraprāptimantī bhavāntaraprāptimatī bhavāntaraprāptimanti
Vocativebhavāntaraprāptimat bhavāntaraprāptimantī bhavāntaraprāptimatī bhavāntaraprāptimanti
Accusativebhavāntaraprāptimat bhavāntaraprāptimantī bhavāntaraprāptimatī bhavāntaraprāptimanti
Instrumentalbhavāntaraprāptimatā bhavāntaraprāptimadbhyām bhavāntaraprāptimadbhiḥ
Dativebhavāntaraprāptimate bhavāntaraprāptimadbhyām bhavāntaraprāptimadbhyaḥ
Ablativebhavāntaraprāptimataḥ bhavāntaraprāptimadbhyām bhavāntaraprāptimadbhyaḥ
Genitivebhavāntaraprāptimataḥ bhavāntaraprāptimatoḥ bhavāntaraprāptimatām
Locativebhavāntaraprāptimati bhavāntaraprāptimatoḥ bhavāntaraprāptimatsu

Adverb -bhavāntaraprāptimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria