Declension table of ?bhavāntaraprāptimat

Deva

MasculineSingularDualPlural
Nominativebhavāntaraprāptimān bhavāntaraprāptimantau bhavāntaraprāptimantaḥ
Vocativebhavāntaraprāptiman bhavāntaraprāptimantau bhavāntaraprāptimantaḥ
Accusativebhavāntaraprāptimantam bhavāntaraprāptimantau bhavāntaraprāptimataḥ
Instrumentalbhavāntaraprāptimatā bhavāntaraprāptimadbhyām bhavāntaraprāptimadbhiḥ
Dativebhavāntaraprāptimate bhavāntaraprāptimadbhyām bhavāntaraprāptimadbhyaḥ
Ablativebhavāntaraprāptimataḥ bhavāntaraprāptimadbhyām bhavāntaraprāptimadbhyaḥ
Genitivebhavāntaraprāptimataḥ bhavāntaraprāptimatoḥ bhavāntaraprāptimatām
Locativebhavāntaraprāptimati bhavāntaraprāptimatoḥ bhavāntaraprāptimatsu

Compound bhavāntaraprāptimat -

Adverb -bhavāntaraprāptimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria