Declension table of ?bhavāntara

Deva

NeuterSingularDualPlural
Nominativebhavāntaram bhavāntare bhavāntarāṇi
Vocativebhavāntara bhavāntare bhavāntarāṇi
Accusativebhavāntaram bhavāntare bhavāntarāṇi
Instrumentalbhavāntareṇa bhavāntarābhyām bhavāntaraiḥ
Dativebhavāntarāya bhavāntarābhyām bhavāntarebhyaḥ
Ablativebhavāntarāt bhavāntarābhyām bhavāntarebhyaḥ
Genitivebhavāntarasya bhavāntarayoḥ bhavāntarāṇām
Locativebhavāntare bhavāntarayoḥ bhavāntareṣu

Compound bhavāntara -

Adverb -bhavāntaram -bhavāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria