Declension table of bhavānīśaṅkara

Deva

MasculineSingularDualPlural
Nominativebhavānīśaṅkaraḥ bhavānīśaṅkarau bhavānīśaṅkarāḥ
Vocativebhavānīśaṅkara bhavānīśaṅkarau bhavānīśaṅkarāḥ
Accusativebhavānīśaṅkaram bhavānīśaṅkarau bhavānīśaṅkarān
Instrumentalbhavānīśaṅkareṇa bhavānīśaṅkarābhyām bhavānīśaṅkaraiḥ bhavānīśaṅkarebhiḥ
Dativebhavānīśaṅkarāya bhavānīśaṅkarābhyām bhavānīśaṅkarebhyaḥ
Ablativebhavānīśaṅkarāt bhavānīśaṅkarābhyām bhavānīśaṅkarebhyaḥ
Genitivebhavānīśaṅkarasya bhavānīśaṅkarayoḥ bhavānīśaṅkarāṇām
Locativebhavānīśaṅkare bhavānīśaṅkarayoḥ bhavānīśaṅkareṣu

Compound bhavānīśaṅkara -

Adverb -bhavānīśaṅkaram -bhavānīśaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria