Declension table of ?bhavānīvallabhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhavānīvallabhaḥ | bhavānīvallabhau | bhavānīvallabhāḥ |
Vocative | bhavānīvallabha | bhavānīvallabhau | bhavānīvallabhāḥ |
Accusative | bhavānīvallabham | bhavānīvallabhau | bhavānīvallabhān |
Instrumental | bhavānīvallabhena | bhavānīvallabhābhyām | bhavānīvallabhaiḥ bhavānīvallabhebhiḥ |
Dative | bhavānīvallabhāya | bhavānīvallabhābhyām | bhavānīvallabhebhyaḥ |
Ablative | bhavānīvallabhāt | bhavānīvallabhābhyām | bhavānīvallabhebhyaḥ |
Genitive | bhavānīvallabhasya | bhavānīvallabhayoḥ | bhavānīvallabhānām |
Locative | bhavānīvallabhe | bhavānīvallabhayoḥ | bhavānīvallabheṣu |