Declension table of ?bhavānītāta

Deva

MasculineSingularDualPlural
Nominativebhavānītātaḥ bhavānītātau bhavānītātāḥ
Vocativebhavānītāta bhavānītātau bhavānītātāḥ
Accusativebhavānītātam bhavānītātau bhavānītātān
Instrumentalbhavānītātena bhavānītātābhyām bhavānītātaiḥ bhavānītātebhiḥ
Dativebhavānītātāya bhavānītātābhyām bhavānītātebhyaḥ
Ablativebhavānītātāt bhavānītātābhyām bhavānītātebhyaḥ
Genitivebhavānītātasya bhavānītātayoḥ bhavānītātānām
Locativebhavānītāte bhavānītātayoḥ bhavānītāteṣu

Compound bhavānītāta -

Adverb -bhavānītātam -bhavānītātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria