Declension table of ?bhavānīsakha

Deva

MasculineSingularDualPlural
Nominativebhavānīsakhaḥ bhavānīsakhau bhavānīsakhāḥ
Vocativebhavānīsakha bhavānīsakhau bhavānīsakhāḥ
Accusativebhavānīsakham bhavānīsakhau bhavānīsakhān
Instrumentalbhavānīsakhena bhavānīsakhābhyām bhavānīsakhaiḥ bhavānīsakhebhiḥ
Dativebhavānīsakhāya bhavānīsakhābhyām bhavānīsakhebhyaḥ
Ablativebhavānīsakhāt bhavānīsakhābhyām bhavānīsakhebhyaḥ
Genitivebhavānīsakhasya bhavānīsakhayoḥ bhavānīsakhānām
Locativebhavānīsakhe bhavānīsakhayoḥ bhavānīsakheṣu

Compound bhavānīsakha -

Adverb -bhavānīsakham -bhavānīsakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria