Declension table of ?bhavānīsahasranāmayantra

Deva

NeuterSingularDualPlural
Nominativebhavānīsahasranāmayantram bhavānīsahasranāmayantre bhavānīsahasranāmayantrāṇi
Vocativebhavānīsahasranāmayantra bhavānīsahasranāmayantre bhavānīsahasranāmayantrāṇi
Accusativebhavānīsahasranāmayantram bhavānīsahasranāmayantre bhavānīsahasranāmayantrāṇi
Instrumentalbhavānīsahasranāmayantreṇa bhavānīsahasranāmayantrābhyām bhavānīsahasranāmayantraiḥ
Dativebhavānīsahasranāmayantrāya bhavānīsahasranāmayantrābhyām bhavānīsahasranāmayantrebhyaḥ
Ablativebhavānīsahasranāmayantrāt bhavānīsahasranāmayantrābhyām bhavānīsahasranāmayantrebhyaḥ
Genitivebhavānīsahasranāmayantrasya bhavānīsahasranāmayantrayoḥ bhavānīsahasranāmayantrāṇām
Locativebhavānīsahasranāmayantre bhavānīsahasranāmayantrayoḥ bhavānīsahasranāmayantreṣu

Compound bhavānīsahasranāmayantra -

Adverb -bhavānīsahasranāmayantram -bhavānīsahasranāmayantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria