Declension table of ?bhavānīsahasranāmastotra

Deva

NeuterSingularDualPlural
Nominativebhavānīsahasranāmastotram bhavānīsahasranāmastotre bhavānīsahasranāmastotrāṇi
Vocativebhavānīsahasranāmastotra bhavānīsahasranāmastotre bhavānīsahasranāmastotrāṇi
Accusativebhavānīsahasranāmastotram bhavānīsahasranāmastotre bhavānīsahasranāmastotrāṇi
Instrumentalbhavānīsahasranāmastotreṇa bhavānīsahasranāmastotrābhyām bhavānīsahasranāmastotraiḥ
Dativebhavānīsahasranāmastotrāya bhavānīsahasranāmastotrābhyām bhavānīsahasranāmastotrebhyaḥ
Ablativebhavānīsahasranāmastotrāt bhavānīsahasranāmastotrābhyām bhavānīsahasranāmastotrebhyaḥ
Genitivebhavānīsahasranāmastotrasya bhavānīsahasranāmastotrayoḥ bhavānīsahasranāmastotrāṇām
Locativebhavānīsahasranāmastotre bhavānīsahasranāmastotrayoḥ bhavānīsahasranāmastotreṣu

Compound bhavānīsahasranāmastotra -

Adverb -bhavānīsahasranāmastotram -bhavānīsahasranāmastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria