Declension table of ?bhavānīsahasranāmabījākṣarī

Deva

FeminineSingularDualPlural
Nominativebhavānīsahasranāmabījākṣarī bhavānīsahasranāmabījākṣaryau bhavānīsahasranāmabījākṣaryaḥ
Vocativebhavānīsahasranāmabījākṣari bhavānīsahasranāmabījākṣaryau bhavānīsahasranāmabījākṣaryaḥ
Accusativebhavānīsahasranāmabījākṣarīm bhavānīsahasranāmabījākṣaryau bhavānīsahasranāmabījākṣarīḥ
Instrumentalbhavānīsahasranāmabījākṣaryā bhavānīsahasranāmabījākṣarībhyām bhavānīsahasranāmabījākṣarībhiḥ
Dativebhavānīsahasranāmabījākṣaryai bhavānīsahasranāmabījākṣarībhyām bhavānīsahasranāmabījākṣarībhyaḥ
Ablativebhavānīsahasranāmabījākṣaryāḥ bhavānīsahasranāmabījākṣarībhyām bhavānīsahasranāmabījākṣarībhyaḥ
Genitivebhavānīsahasranāmabījākṣaryāḥ bhavānīsahasranāmabījākṣaryoḥ bhavānīsahasranāmabījākṣarīṇām
Locativebhavānīsahasranāmabījākṣaryām bhavānīsahasranāmabījākṣaryoḥ bhavānīsahasranāmabījākṣarīṣu

Compound bhavānīsahasranāmabījākṣari - bhavānīsahasranāmabījākṣarī -

Adverb -bhavānīsahasranāmabījākṣari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria