Declension table of ?bhavānīpañcāṅga

Deva

NeuterSingularDualPlural
Nominativebhavānīpañcāṅgam bhavānīpañcāṅge bhavānīpañcāṅgāni
Vocativebhavānīpañcāṅga bhavānīpañcāṅge bhavānīpañcāṅgāni
Accusativebhavānīpañcāṅgam bhavānīpañcāṅge bhavānīpañcāṅgāni
Instrumentalbhavānīpañcāṅgena bhavānīpañcāṅgābhyām bhavānīpañcāṅgaiḥ
Dativebhavānīpañcāṅgāya bhavānīpañcāṅgābhyām bhavānīpañcāṅgebhyaḥ
Ablativebhavānīpañcāṅgāt bhavānīpañcāṅgābhyām bhavānīpañcāṅgebhyaḥ
Genitivebhavānīpañcāṅgasya bhavānīpañcāṅgayoḥ bhavānīpañcāṅgānām
Locativebhavānīpañcāṅge bhavānīpañcāṅgayoḥ bhavānīpañcāṅgeṣu

Compound bhavānīpañcāṅga -

Adverb -bhavānīpañcāṅgam -bhavānīpañcāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria