Declension table of ?bhavānīnandana

Deva

MasculineSingularDualPlural
Nominativebhavānīnandanaḥ bhavānīnandanau bhavānīnandanāḥ
Vocativebhavānīnandana bhavānīnandanau bhavānīnandanāḥ
Accusativebhavānīnandanam bhavānīnandanau bhavānīnandanān
Instrumentalbhavānīnandanena bhavānīnandanābhyām bhavānīnandanaiḥ bhavānīnandanebhiḥ
Dativebhavānīnandanāya bhavānīnandanābhyām bhavānīnandanebhyaḥ
Ablativebhavānīnandanāt bhavānīnandanābhyām bhavānīnandanebhyaḥ
Genitivebhavānīnandanasya bhavānīnandanayoḥ bhavānīnandanānām
Locativebhavānīnandane bhavānīnandanayoḥ bhavānīnandaneṣu

Compound bhavānīnandana -

Adverb -bhavānīnandanam -bhavānīnandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria