Declension table of ?bhavānīkavaca

Deva

NeuterSingularDualPlural
Nominativebhavānīkavacam bhavānīkavace bhavānīkavacāni
Vocativebhavānīkavaca bhavānīkavace bhavānīkavacāni
Accusativebhavānīkavacam bhavānīkavace bhavānīkavacāni
Instrumentalbhavānīkavacena bhavānīkavacābhyām bhavānīkavacaiḥ
Dativebhavānīkavacāya bhavānīkavacābhyām bhavānīkavacebhyaḥ
Ablativebhavānīkavacāt bhavānīkavacābhyām bhavānīkavacebhyaḥ
Genitivebhavānīkavacasya bhavānīkavacayoḥ bhavānīkavacānām
Locativebhavānīkavace bhavānīkavacayoḥ bhavānīkavaceṣu

Compound bhavānīkavaca -

Adverb -bhavānīkavacam -bhavānīkavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria