Declension table of ?bhavānandīya

Deva

NeuterSingularDualPlural
Nominativebhavānandīyam bhavānandīye bhavānandīyāni
Vocativebhavānandīya bhavānandīye bhavānandīyāni
Accusativebhavānandīyam bhavānandīye bhavānandīyāni
Instrumentalbhavānandīyena bhavānandīyābhyām bhavānandīyaiḥ
Dativebhavānandīyāya bhavānandīyābhyām bhavānandīyebhyaḥ
Ablativebhavānandīyāt bhavānandīyābhyām bhavānandīyebhyaḥ
Genitivebhavānandīyasya bhavānandīyayoḥ bhavānandīyānām
Locativebhavānandīye bhavānandīyayoḥ bhavānandīyeṣu

Compound bhavānandīya -

Adverb -bhavānandīyam -bhavānandīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria