Declension table of ?bhavānandī

Deva

FeminineSingularDualPlural
Nominativebhavānandī bhavānandyau bhavānandyaḥ
Vocativebhavānandi bhavānandyau bhavānandyaḥ
Accusativebhavānandīm bhavānandyau bhavānandīḥ
Instrumentalbhavānandyā bhavānandībhyām bhavānandībhiḥ
Dativebhavānandyai bhavānandībhyām bhavānandībhyaḥ
Ablativebhavānandyāḥ bhavānandībhyām bhavānandībhyaḥ
Genitivebhavānandyāḥ bhavānandyoḥ bhavānandīnām
Locativebhavānandyām bhavānandyoḥ bhavānandīṣu

Compound bhavānandi - bhavānandī -

Adverb -bhavānandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria