Declension table of ?bhavānandavyākhyā

Deva

FeminineSingularDualPlural
Nominativebhavānandavyākhyā bhavānandavyākhye bhavānandavyākhyāḥ
Vocativebhavānandavyākhye bhavānandavyākhye bhavānandavyākhyāḥ
Accusativebhavānandavyākhyām bhavānandavyākhye bhavānandavyākhyāḥ
Instrumentalbhavānandavyākhyayā bhavānandavyākhyābhyām bhavānandavyākhyābhiḥ
Dativebhavānandavyākhyāyai bhavānandavyākhyābhyām bhavānandavyākhyābhyaḥ
Ablativebhavānandavyākhyāyāḥ bhavānandavyākhyābhyām bhavānandavyākhyābhyaḥ
Genitivebhavānandavyākhyāyāḥ bhavānandavyākhyayoḥ bhavānandavyākhyānām
Locativebhavānandavyākhyāyām bhavānandavyākhyayoḥ bhavānandavyākhyāsu

Adverb -bhavānandavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria