Declension table of ?bhavānanda

Deva

MasculineSingularDualPlural
Nominativebhavānandaḥ bhavānandau bhavānandāḥ
Vocativebhavānanda bhavānandau bhavānandāḥ
Accusativebhavānandam bhavānandau bhavānandān
Instrumentalbhavānandena bhavānandābhyām bhavānandaiḥ bhavānandebhiḥ
Dativebhavānandāya bhavānandābhyām bhavānandebhyaḥ
Ablativebhavānandāt bhavānandābhyām bhavānandebhyaḥ
Genitivebhavānandasya bhavānandayoḥ bhavānandānām
Locativebhavānande bhavānandayoḥ bhavānandeṣu

Compound bhavānanda -

Adverb -bhavānandam -bhavānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria