Declension table of ?bhavādṛśī

Deva

FeminineSingularDualPlural
Nominativebhavādṛśī bhavādṛśyau bhavādṛśyaḥ
Vocativebhavādṛśi bhavādṛśyau bhavādṛśyaḥ
Accusativebhavādṛśīm bhavādṛśyau bhavādṛśīḥ
Instrumentalbhavādṛśyā bhavādṛśībhyām bhavādṛśībhiḥ
Dativebhavādṛśyai bhavādṛśībhyām bhavādṛśībhyaḥ
Ablativebhavādṛśyāḥ bhavādṛśībhyām bhavādṛśībhyaḥ
Genitivebhavādṛśyāḥ bhavādṛśyoḥ bhavādṛśīnām
Locativebhavādṛśyām bhavādṛśyoḥ bhavādṛśīṣu

Compound bhavādṛśi - bhavādṛśī -

Adverb -bhavādṛśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria