Declension table of bhavādṛśa

Deva

MasculineSingularDualPlural
Nominativebhavādṛśaḥ bhavādṛśau bhavādṛśāḥ
Vocativebhavādṛśa bhavādṛśau bhavādṛśāḥ
Accusativebhavādṛśam bhavādṛśau bhavādṛśān
Instrumentalbhavādṛśena bhavādṛśābhyām bhavādṛśaiḥ bhavādṛśebhiḥ
Dativebhavādṛśāya bhavādṛśābhyām bhavādṛśebhyaḥ
Ablativebhavādṛśāt bhavādṛśābhyām bhavādṛśebhyaḥ
Genitivebhavādṛśasya bhavādṛśayoḥ bhavādṛśānām
Locativebhavādṛśe bhavādṛśayoḥ bhavādṛśeṣu

Compound bhavādṛśa -

Adverb -bhavādṛśam -bhavādṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria