Declension table of ?bhavādṛkṣī

Deva

FeminineSingularDualPlural
Nominativebhavādṛkṣī bhavādṛkṣyau bhavādṛkṣyaḥ
Vocativebhavādṛkṣi bhavādṛkṣyau bhavādṛkṣyaḥ
Accusativebhavādṛkṣīm bhavādṛkṣyau bhavādṛkṣīḥ
Instrumentalbhavādṛkṣyā bhavādṛkṣībhyām bhavādṛkṣībhiḥ
Dativebhavādṛkṣyai bhavādṛkṣībhyām bhavādṛkṣībhyaḥ
Ablativebhavādṛkṣyāḥ bhavādṛkṣībhyām bhavādṛkṣībhyaḥ
Genitivebhavādṛkṣyāḥ bhavādṛkṣyoḥ bhavādṛkṣīṇām
Locativebhavādṛkṣyām bhavādṛkṣyoḥ bhavādṛkṣīṣu

Compound bhavādṛkṣi - bhavādṛkṣī -

Adverb -bhavādṛkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria