Declension table of ?bhavādṛkṣa

Deva

NeuterSingularDualPlural
Nominativebhavādṛkṣam bhavādṛkṣe bhavādṛkṣāṇi
Vocativebhavādṛkṣa bhavādṛkṣe bhavādṛkṣāṇi
Accusativebhavādṛkṣam bhavādṛkṣe bhavādṛkṣāṇi
Instrumentalbhavādṛkṣeṇa bhavādṛkṣābhyām bhavādṛkṣaiḥ
Dativebhavādṛkṣāya bhavādṛkṣābhyām bhavādṛkṣebhyaḥ
Ablativebhavādṛkṣāt bhavādṛkṣābhyām bhavādṛkṣebhyaḥ
Genitivebhavādṛkṣasya bhavādṛkṣayoḥ bhavādṛkṣāṇām
Locativebhavādṛkṣe bhavādṛkṣayoḥ bhavādṛkṣeṣu

Compound bhavādṛkṣa -

Adverb -bhavādṛkṣam -bhavādṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria