Declension table of ?bhavādṛkṣa

Deva

MasculineSingularDualPlural
Nominativebhavādṛkṣaḥ bhavādṛkṣau bhavādṛkṣāḥ
Vocativebhavādṛkṣa bhavādṛkṣau bhavādṛkṣāḥ
Accusativebhavādṛkṣam bhavādṛkṣau bhavādṛkṣān
Instrumentalbhavādṛkṣeṇa bhavādṛkṣābhyām bhavādṛkṣaiḥ bhavādṛkṣebhiḥ
Dativebhavādṛkṣāya bhavādṛkṣābhyām bhavādṛkṣebhyaḥ
Ablativebhavādṛkṣāt bhavādṛkṣābhyām bhavādṛkṣebhyaḥ
Genitivebhavādṛkṣasya bhavādṛkṣayoḥ bhavādṛkṣāṇām
Locativebhavādṛkṣe bhavādṛkṣayoḥ bhavādṛkṣeṣu

Compound bhavādṛkṣa -

Adverb -bhavādṛkṣam -bhavādṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria