Declension table of ?bhavācala

Deva

MasculineSingularDualPlural
Nominativebhavācalaḥ bhavācalau bhavācalāḥ
Vocativebhavācala bhavācalau bhavācalāḥ
Accusativebhavācalam bhavācalau bhavācalān
Instrumentalbhavācalena bhavācalābhyām bhavācalaiḥ bhavācalebhiḥ
Dativebhavācalāya bhavācalābhyām bhavācalebhyaḥ
Ablativebhavācalāt bhavācalābhyām bhavācalebhyaḥ
Genitivebhavācalasya bhavācalayoḥ bhavācalānām
Locativebhavācale bhavācalayoḥ bhavācaleṣu

Compound bhavācala -

Adverb -bhavācalam -bhavācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria