Declension table of ?bhavābhīṣṭa

Deva

MasculineSingularDualPlural
Nominativebhavābhīṣṭaḥ bhavābhīṣṭau bhavābhīṣṭāḥ
Vocativebhavābhīṣṭa bhavābhīṣṭau bhavābhīṣṭāḥ
Accusativebhavābhīṣṭam bhavābhīṣṭau bhavābhīṣṭān
Instrumentalbhavābhīṣṭena bhavābhīṣṭābhyām bhavābhīṣṭaiḥ bhavābhīṣṭebhiḥ
Dativebhavābhīṣṭāya bhavābhīṣṭābhyām bhavābhīṣṭebhyaḥ
Ablativebhavābhīṣṭāt bhavābhīṣṭābhyām bhavābhīṣṭebhyaḥ
Genitivebhavābhīṣṭasya bhavābhīṣṭayoḥ bhavābhīṣṭānām
Locativebhavābhīṣṭe bhavābhīṣṭayoḥ bhavābhīṣṭeṣu

Compound bhavābhīṣṭa -

Adverb -bhavābhīṣṭam -bhavābhīṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria