Declension table of ?bhavābhibhāvinī

Deva

FeminineSingularDualPlural
Nominativebhavābhibhāvinī bhavābhibhāvinyau bhavābhibhāvinyaḥ
Vocativebhavābhibhāvini bhavābhibhāvinyau bhavābhibhāvinyaḥ
Accusativebhavābhibhāvinīm bhavābhibhāvinyau bhavābhibhāvinīḥ
Instrumentalbhavābhibhāvinyā bhavābhibhāvinībhyām bhavābhibhāvinībhiḥ
Dativebhavābhibhāvinyai bhavābhibhāvinībhyām bhavābhibhāvinībhyaḥ
Ablativebhavābhibhāvinyāḥ bhavābhibhāvinībhyām bhavābhibhāvinībhyaḥ
Genitivebhavābhibhāvinyāḥ bhavābhibhāvinyoḥ bhavābhibhāvinīnām
Locativebhavābhibhāvinyām bhavābhibhāvinyoḥ bhavābhibhāvinīṣu

Compound bhavābhibhāvini - bhavābhibhāvinī -

Adverb -bhavābhibhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria