Declension table of ?bhavābhibhāvin

Deva

MasculineSingularDualPlural
Nominativebhavābhibhāvī bhavābhibhāvinau bhavābhibhāvinaḥ
Vocativebhavābhibhāvin bhavābhibhāvinau bhavābhibhāvinaḥ
Accusativebhavābhibhāvinam bhavābhibhāvinau bhavābhibhāvinaḥ
Instrumentalbhavābhibhāvinā bhavābhibhāvibhyām bhavābhibhāvibhiḥ
Dativebhavābhibhāvine bhavābhibhāvibhyām bhavābhibhāvibhyaḥ
Ablativebhavābhibhāvinaḥ bhavābhibhāvibhyām bhavābhibhāvibhyaḥ
Genitivebhavābhibhāvinaḥ bhavābhibhāvinoḥ bhavābhibhāvinām
Locativebhavābhibhāvini bhavābhibhāvinoḥ bhavābhibhāviṣu

Compound bhavābhibhāvi -

Adverb -bhavābhibhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria