Declension table of ?bhavābdhi

Deva

MasculineSingularDualPlural
Nominativebhavābdhiḥ bhavābdhī bhavābdhayaḥ
Vocativebhavābdhe bhavābdhī bhavābdhayaḥ
Accusativebhavābdhim bhavābdhī bhavābdhīn
Instrumentalbhavābdhinā bhavābdhibhyām bhavābdhibhiḥ
Dativebhavābdhaye bhavābdhibhyām bhavābdhibhyaḥ
Ablativebhavābdheḥ bhavābdhibhyām bhavābdhibhyaḥ
Genitivebhavābdheḥ bhavābdhyoḥ bhavābdhīnām
Locativebhavābdhau bhavābdhyoḥ bhavābdhiṣu

Compound bhavābdhi -

Adverb -bhavābdhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria