Declension table of ?bhauvana

Deva

NeuterSingularDualPlural
Nominativebhauvanam bhauvane bhauvanāni
Vocativebhauvana bhauvane bhauvanāni
Accusativebhauvanam bhauvane bhauvanāni
Instrumentalbhauvanena bhauvanābhyām bhauvanaiḥ
Dativebhauvanāya bhauvanābhyām bhauvanebhyaḥ
Ablativebhauvanāt bhauvanābhyām bhauvanebhyaḥ
Genitivebhauvanasya bhauvanayoḥ bhauvanānām
Locativebhauvane bhauvanayoḥ bhauvaneṣu

Compound bhauvana -

Adverb -bhauvanam -bhauvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria