Declension table of ?bhauvana

Deva

MasculineSingularDualPlural
Nominativebhauvanaḥ bhauvanau bhauvanāḥ
Vocativebhauvana bhauvanau bhauvanāḥ
Accusativebhauvanam bhauvanau bhauvanān
Instrumentalbhauvanena bhauvanābhyām bhauvanaiḥ bhauvanebhiḥ
Dativebhauvanāya bhauvanābhyām bhauvanebhyaḥ
Ablativebhauvanāt bhauvanābhyām bhauvanebhyaḥ
Genitivebhauvanasya bhauvanayoḥ bhauvanānām
Locativebhauvane bhauvanayoḥ bhauvaneṣu

Compound bhauvana -

Adverb -bhauvanam -bhauvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria