Declension table of bhautya

Deva

NeuterSingularDualPlural
Nominativebhautyam bhautye bhautyāni
Vocativebhautya bhautye bhautyāni
Accusativebhautyam bhautye bhautyāni
Instrumentalbhautyena bhautyābhyām bhautyaiḥ
Dativebhautyāya bhautyābhyām bhautyebhyaḥ
Ablativebhautyāt bhautyābhyām bhautyebhyaḥ
Genitivebhautyasya bhautyayoḥ bhautyānām
Locativebhautye bhautyayoḥ bhautyeṣu

Compound bhautya -

Adverb -bhautyam -bhautyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria