Declension table of bhautī

Deva

FeminineSingularDualPlural
Nominativebhautī bhautyau bhautyaḥ
Vocativebhauti bhautyau bhautyaḥ
Accusativebhautīm bhautyau bhautīḥ
Instrumentalbhautyā bhautībhyām bhautībhiḥ
Dativebhautyai bhautībhyām bhautībhyaḥ
Ablativebhautyāḥ bhautībhyām bhautībhyaḥ
Genitivebhautyāḥ bhautyoḥ bhautīnām
Locativebhautyām bhautyoḥ bhautīṣu

Compound bhauti - bhautī -

Adverb -bhauti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria