Declension table of ?bhaurikividha

Deva

NeuterSingularDualPlural
Nominativebhaurikividham bhaurikividhe bhaurikividhāni
Vocativebhaurikividha bhaurikividhe bhaurikividhāni
Accusativebhaurikividham bhaurikividhe bhaurikividhāni
Instrumentalbhaurikividhena bhaurikividhābhyām bhaurikividhaiḥ
Dativebhaurikividhāya bhaurikividhābhyām bhaurikividhebhyaḥ
Ablativebhaurikividhāt bhaurikividhābhyām bhaurikividhebhyaḥ
Genitivebhaurikividhasya bhaurikividhayoḥ bhaurikividhānām
Locativebhaurikividhe bhaurikividhayoḥ bhaurikividheṣu

Compound bhaurikividha -

Adverb -bhaurikividham -bhaurikividhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria