Declension table of bhaumika

Deva

NeuterSingularDualPlural
Nominativebhaumikam bhaumike bhaumikāni
Vocativebhaumika bhaumike bhaumikāni
Accusativebhaumikam bhaumike bhaumikāni
Instrumentalbhaumikena bhaumikābhyām bhaumikaiḥ
Dativebhaumikāya bhaumikābhyām bhaumikebhyaḥ
Ablativebhaumikāt bhaumikābhyām bhaumikebhyaḥ
Genitivebhaumikasya bhaumikayoḥ bhaumikānām
Locativebhaumike bhaumikayoḥ bhaumikeṣu

Compound bhaumika -

Adverb -bhaumikam -bhaumikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria