Declension table of ?bhaumavāravratavidhi

Deva

MasculineSingularDualPlural
Nominativebhaumavāravratavidhiḥ bhaumavāravratavidhī bhaumavāravratavidhayaḥ
Vocativebhaumavāravratavidhe bhaumavāravratavidhī bhaumavāravratavidhayaḥ
Accusativebhaumavāravratavidhim bhaumavāravratavidhī bhaumavāravratavidhīn
Instrumentalbhaumavāravratavidhinā bhaumavāravratavidhibhyām bhaumavāravratavidhibhiḥ
Dativebhaumavāravratavidhaye bhaumavāravratavidhibhyām bhaumavāravratavidhibhyaḥ
Ablativebhaumavāravratavidheḥ bhaumavāravratavidhibhyām bhaumavāravratavidhibhyaḥ
Genitivebhaumavāravratavidheḥ bhaumavāravratavidhyoḥ bhaumavāravratavidhīnām
Locativebhaumavāravratavidhau bhaumavāravratavidhyoḥ bhaumavāravratavidhiṣu

Compound bhaumavāravratavidhi -

Adverb -bhaumavāravratavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria