Declension table of ?bhaumasaṃhitā

Deva

FeminineSingularDualPlural
Nominativebhaumasaṃhitā bhaumasaṃhite bhaumasaṃhitāḥ
Vocativebhaumasaṃhite bhaumasaṃhite bhaumasaṃhitāḥ
Accusativebhaumasaṃhitām bhaumasaṃhite bhaumasaṃhitāḥ
Instrumentalbhaumasaṃhitayā bhaumasaṃhitābhyām bhaumasaṃhitābhiḥ
Dativebhaumasaṃhitāyai bhaumasaṃhitābhyām bhaumasaṃhitābhyaḥ
Ablativebhaumasaṃhitāyāḥ bhaumasaṃhitābhyām bhaumasaṃhitābhyaḥ
Genitivebhaumasaṃhitāyāḥ bhaumasaṃhitayoḥ bhaumasaṃhitānām
Locativebhaumasaṃhitāyām bhaumasaṃhitayoḥ bhaumasaṃhitāsu

Adverb -bhaumasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria