Declension table of ?bhaumadevalipi

Deva

FeminineSingularDualPlural
Nominativebhaumadevalipiḥ bhaumadevalipī bhaumadevalipayaḥ
Vocativebhaumadevalipe bhaumadevalipī bhaumadevalipayaḥ
Accusativebhaumadevalipim bhaumadevalipī bhaumadevalipīḥ
Instrumentalbhaumadevalipyā bhaumadevalipibhyām bhaumadevalipibhiḥ
Dativebhaumadevalipyai bhaumadevalipaye bhaumadevalipibhyām bhaumadevalipibhyaḥ
Ablativebhaumadevalipyāḥ bhaumadevalipeḥ bhaumadevalipibhyām bhaumadevalipibhyaḥ
Genitivebhaumadevalipyāḥ bhaumadevalipeḥ bhaumadevalipyoḥ bhaumadevalipīnām
Locativebhaumadevalipyām bhaumadevalipau bhaumadevalipyoḥ bhaumadevalipiṣu

Compound bhaumadevalipi -

Adverb -bhaumadevalipi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria