Declension table of ?bhaumadarśanacāra

Deva

MasculineSingularDualPlural
Nominativebhaumadarśanacāraḥ bhaumadarśanacārau bhaumadarśanacārāḥ
Vocativebhaumadarśanacāra bhaumadarśanacārau bhaumadarśanacārāḥ
Accusativebhaumadarśanacāram bhaumadarśanacārau bhaumadarśanacārān
Instrumentalbhaumadarśanacāreṇa bhaumadarśanacārābhyām bhaumadarśanacāraiḥ bhaumadarśanacārebhiḥ
Dativebhaumadarśanacārāya bhaumadarśanacārābhyām bhaumadarśanacārebhyaḥ
Ablativebhaumadarśanacārāt bhaumadarśanacārābhyām bhaumadarśanacārebhyaḥ
Genitivebhaumadarśanacārasya bhaumadarśanacārayoḥ bhaumadarśanacārāṇām
Locativebhaumadarśanacāre bhaumadarśanacārayoḥ bhaumadarśanacāreṣu

Compound bhaumadarśanacāra -

Adverb -bhaumadarśanacāram -bhaumadarśanacārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria