Declension table of ?bhaulikividha

Deva

NeuterSingularDualPlural
Nominativebhaulikividham bhaulikividhe bhaulikividhāni
Vocativebhaulikividha bhaulikividhe bhaulikividhāni
Accusativebhaulikividham bhaulikividhe bhaulikividhāni
Instrumentalbhaulikividhena bhaulikividhābhyām bhaulikividhaiḥ
Dativebhaulikividhāya bhaulikividhābhyām bhaulikividhebhyaḥ
Ablativebhaulikividhāt bhaulikividhābhyām bhaulikividhebhyaḥ
Genitivebhaulikividhasya bhaulikividhayoḥ bhaulikividhānām
Locativebhaulikividhe bhaulikividhayoḥ bhaulikividheṣu

Compound bhaulikividha -

Adverb -bhaulikividham -bhaulikividhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria